कृदन्तरूपाणि - सिध् + यङ्लुक् - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सेषेधनम्
अनीयर्
सेषेधनीयः - सेषेधनीया
ण्वुल्
सेषेधकः - सेषेधिका
तुमुँन्
सेषेधितुम्
तव्य
सेषेधितव्यः - सेषेधितव्या
तृच्
सेषेधिता - सेषेधित्री
क्त्वा
सेषिधित्वा / सेषेधित्वा
क्तवतुँ
सेषिधितवान् - सेषिधितवती
क्त
सेषिधितः - सेषिधिता
शतृँ
सेषिधन् - सेषिधती
ण्यत्
सेषेध्यः - सेषेध्या
घञ्
सेषेधः
सेषिधः - सेषिधा
सेषेधा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः