कृदन्तरूपाणि - अधि + सिध् + सन् - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिसिसिधिषणम् / अधिसिसेधिषणम् / अधिसिषित्षणम्
अनीयर्
अधिसिसिधिषणीयः / अधिसिसेधिषणीयः / अधिसिषित्षणीयः - अधिसिसिधिषणीया / अधिसिसेधिषणीया / अधिसिषित्षणीया
ण्वुल्
अधिसिसिधिषकः / अधिसिसेधिषकः / अधिसिषित्षकः - अधिसिसिधिषिका / अधिसिसेधिषिका / अधिसिषित्षिका
तुमुँन्
अधिसिसिधिषितुम् / अधिसिसेधिषितुम् / अधिसिषित्षितुम्
तव्य
अधिसिसिधिषितव्यः / अधिसिसेधिषितव्यः / अधिसिषित्षितव्यः - अधिसिसिधिषितव्या / अधिसिसेधिषितव्या / अधिसिषित्षितव्या
तृच्
अधिसिसिधिषिता / अधिसिसेधिषिता / अधिसिषित्षिता - अधिसिसिधिषित्री / अधिसिसेधिषित्री / अधिसिषित्षित्री
ल्यप्
अधिसिसिधिष्य / अधिसिसेधिष्य / अधिसिषित्ष्य
क्तवतुँ
अधिसिसिधिषितवान् / अधिसिसेधिषितवान् / अधिसिषित्षितवान् - अधिसिसिधिषितवती / अधिसिसेधिषितवती / अधिसिषित्षितवती
क्त
अधिसिसिधिषितः / अधिसिसेधिषितः / अधिसिषित्षितः - अधिसिसिधिषिता / अधिसिसेधिषिता / अधिसिषित्षिता
शतृँ
अधिसिसिधिषन् / अधिसिसेधिषन् / अधिसिषित्षन् - अधिसिसिधिषन्ती / अधिसिसेधिषन्ती / अधिसिषित्षन्ती
यत्
अधिसिसिधिष्यः / अधिसिसेधिष्यः / अधिसिषित्ष्यः - अधिसिसिधिष्या / अधिसिसेधिष्या / अधिसिषित्ष्या
अच्
अधिसिसिधिषः / अधिसिसेधिषः / अधिसिषित्षः - अधिसिसिधिषा - अधिसिसेधिषा - अधिसिषित्षा
घञ्
अधिसिसिधिषः / अधिसिसेधिषः / अधिसिषित्षः
अधिसिसिधिषा / अधिसिसेधिषा / अधिसिषित्षा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः