कृदन्तरूपाणि - वि + सिध् - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विषेधनम्
अनीयर्
विषेधनीयः - विषेधनीया
ण्वुल्
विषेधकः - विषेधिका
तुमुँन्
विषेधितुम् / विषेद्धुम्
तव्य
विषेधितव्यः / विषेद्धव्यः - विषेधितव्या / विषेद्धव्या
तृच्
विषेधिता / विषेद्धा - विषेधित्री / विषेद्ध्री
ल्यप्
विषिध्य
क्तवतुँ
विषिद्धवान् - विषिद्धवती
क्त
विषिद्धः - विषिद्धा
शतृँ
विषेधन् - विषेधन्ती
ण्यत्
विषेध्यः - विषेध्या
घञ्
विषेधः
विषिधः - विषिधा
क्तिन्
विषिद्धिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः