कृदन्तरूपाणि - वि + आङ् + सिध् - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
व्यासेधनम्
अनीयर्
व्यासेधनीयः - व्यासेधनीया
ण्वुल्
व्यासेधकः - व्यासेधिका
तुमुँन्
व्यासेधितुम् / व्यासेद्धुम्
तव्य
व्यासेधितव्यः / व्यासेद्धव्यः - व्यासेधितव्या / व्यासेद्धव्या
तृच्
व्यासेधिता / व्यासेद्धा - व्यासेधित्री / व्यासेद्ध्री
ल्यप्
व्यासिध्य
क्तवतुँ
व्यासिद्धवान् - व्यासिद्धवती
क्त
व्यासिद्धः - व्यासिद्धा
शतृँ
व्यासेधन् - व्यासेधन्ती
ण्यत्
व्यासेध्यः - व्यासेध्या
घञ्
व्यासेधः
व्यासिधः - व्यासिधा
क्तिन्
व्यासिद्धिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः