कृदन्तरूपाणि - उप + सिध् - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपसेधनम्
अनीयर्
उपसेधनीयः - उपसेधनीया
ण्वुल्
उपसेधकः - उपसेधिका
तुमुँन्
उपसेधितुम् / उपसेद्धुम्
तव्य
उपसेधितव्यः / उपसेद्धव्यः - उपसेधितव्या / उपसेद्धव्या
तृच्
उपसेधिता / उपसेद्धा - उपसेधित्री / उपसेद्ध्री
ल्यप्
उपसिध्य
क्तवतुँ
उपसिद्धवान् - उपसिद्धवती
क्त
उपसिद्धः - उपसिद्धा
शतृँ
उपसेधन् - उपसेधन्ती
ण्यत्
उपसेध्यः - उपसेध्या
घञ्
उपसेधः
उपसिधः - उपसिधा
क्तिन्
उपसिद्धिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः