कृदन्तरूपाणि - आङ् + सिध् - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आसेधनम्
अनीयर्
आसेधनीयः - आसेधनीया
ण्वुल्
आसेधकः - आसेधिका
तुमुँन्
आसेधितुम् / आसेद्धुम्
तव्य
आसेधितव्यः / आसेद्धव्यः - आसेधितव्या / आसेद्धव्या
तृच्
आसेधिता / आसेद्धा - आसेधित्री / आसेद्ध्री
ल्यप्
आसिध्य
क्तवतुँ
आसिद्धवान् - आसिद्धवती
क्त
आसिद्धः - आसिद्धा
शतृँ
आसेधन् - आसेधन्ती
ण्यत्
आसेध्यः - आसेध्या
घञ्
आसेधः
आसिधः - आसिधा
क्तिन्
आसिद्धिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः