सु + ध्रेक् धातुरूपाणि - ध्रेकृँ शब्दोत्साहयोः - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्वध्रेकिष्यत
स्वध्रेकिष्येताम्
स्वध्रेकिष्यन्त
मध्यम
स्वध्रेकिष्यथाः
स्वध्रेकिष्येथाम्
स्वध्रेकिष्यध्वम्
उत्तम
स्वध्रेकिष्ये
स्वध्रेकिष्यावहि
स्वध्रेकिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्वध्रेकिष्यत
स्वध्रेकिष्येताम्
स्वध्रेकिष्यन्त
मध्यम
स्वध्रेकिष्यथाः
स्वध्रेकिष्येथाम्
स्वध्रेकिष्यध्वम्
उत्तम
स्वध्रेकिष्ये
स्वध्रेकिष्यावहि
स्वध्रेकिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः