दुर् + ध्रेक् धातुरूपाणि - ध्रेकृँ शब्दोत्साहयोः - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुरध्रेकिष्यत
दुरध्रेकिष्येताम्
दुरध्रेकिष्यन्त
मध्यम
दुरध्रेकिष्यथाः
दुरध्रेकिष्येथाम्
दुरध्रेकिष्यध्वम्
उत्तम
दुरध्रेकिष्ये
दुरध्रेकिष्यावहि
दुरध्रेकिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुरध्रेकिष्यत
दुरध्रेकिष्येताम्
दुरध्रेकिष्यन्त
मध्यम
दुरध्रेकिष्यथाः
दुरध्रेकिष्येथाम्
दुरध्रेकिष्यध्वम्
उत्तम
दुरध्रेकिष्ये
दुरध्रेकिष्यावहि
दुरध्रेकिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः