परि + ध्रेक् धातुरूपाणि - ध्रेकृँ शब्दोत्साहयोः - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पर्यध्रेकिष्यत
पर्यध्रेकिष्येताम्
पर्यध्रेकिष्यन्त
मध्यम
पर्यध्रेकिष्यथाः
पर्यध्रेकिष्येथाम्
पर्यध्रेकिष्यध्वम्
उत्तम
पर्यध्रेकिष्ये
पर्यध्रेकिष्यावहि
पर्यध्रेकिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पर्यध्रेकिष्यत
पर्यध्रेकिष्येताम्
पर्यध्रेकिष्यन्त
मध्यम
पर्यध्रेकिष्यथाः
पर्यध्रेकिष्येथाम्
पर्यध्रेकिष्यध्वम्
उत्तम
पर्यध्रेकिष्ये
पर्यध्रेकिष्यावहि
पर्यध्रेकिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः