सम् + ध्रेक् धातुरूपाणि - ध्रेकृँ शब्दोत्साहयोः - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समध्रेकिष्यत
समध्रेकिष्येताम्
समध्रेकिष्यन्त
मध्यम
समध्रेकिष्यथाः
समध्रेकिष्येथाम्
समध्रेकिष्यध्वम्
उत्तम
समध्रेकिष्ये
समध्रेकिष्यावहि
समध्रेकिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समध्रेकिष्यत
समध्रेकिष्येताम्
समध्रेकिष्यन्त
मध्यम
समध्रेकिष्यथाः
समध्रेकिष्येथाम्
समध्रेकिष्यध्वम्
उत्तम
समध्रेकिष्ये
समध्रेकिष्यावहि
समध्रेकिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः