अव + ध्रेक् धातुरूपाणि - ध्रेकृँ शब्दोत्साहयोः - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवाध्रेकिष्यत
अवाध्रेकिष्येताम्
अवाध्रेकिष्यन्त
मध्यम
अवाध्रेकिष्यथाः
अवाध्रेकिष्येथाम्
अवाध्रेकिष्यध्वम्
उत्तम
अवाध्रेकिष्ये
अवाध्रेकिष्यावहि
अवाध्रेकिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवाध्रेकिष्यत
अवाध्रेकिष्येताम्
अवाध्रेकिष्यन्त
मध्यम
अवाध्रेकिष्यथाः
अवाध्रेकिष्येथाम्
अवाध्रेकिष्यध्वम्
उत्तम
अवाध्रेकिष्ये
अवाध्रेकिष्यावहि
अवाध्रेकिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः