परा + ध्रेक् धातुरूपाणि - ध्रेकृँ शब्दोत्साहयोः - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पराध्रेकिष्यत
पराध्रेकिष्येताम्
पराध्रेकिष्यन्त
मध्यम
पराध्रेकिष्यथाः
पराध्रेकिष्येथाम्
पराध्रेकिष्यध्वम्
उत्तम
पराध्रेकिष्ये
पराध्रेकिष्यावहि
पराध्रेकिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पराध्रेकिष्यत
पराध्रेकिष्येताम्
पराध्रेकिष्यन्त
मध्यम
पराध्रेकिष्यथाः
पराध्रेकिष्येथाम्
पराध्रेकिष्यध्वम्
उत्तम
पराध्रेकिष्ये
पराध्रेकिष्यावहि
पराध्रेकिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः