उत् + ध्रेक् धातुरूपाणि - ध्रेकृँ शब्दोत्साहयोः - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदध्रेकिष्यत
उदध्रेकिष्येताम्
उदध्रेकिष्यन्त
मध्यम
उदध्रेकिष्यथाः
उदध्रेकिष्येथाम्
उदध्रेकिष्यध्वम्
उत्तम
उदध्रेकिष्ये
उदध्रेकिष्यावहि
उदध्रेकिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदध्रेकिष्यत
उदध्रेकिष्येताम्
उदध्रेकिष्यन्त
मध्यम
उदध्रेकिष्यथाः
उदध्रेकिष्येथाम्
उदध्रेकिष्यध्वम्
उत्तम
उदध्रेकिष्ये
उदध्रेकिष्यावहि
उदध्रेकिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः