नि + ध्रेक् धातुरूपाणि - ध्रेकृँ शब्दोत्साहयोः - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
न्यध्रेकिष्यत
न्यध्रेकिष्येताम्
न्यध्रेकिष्यन्त
मध्यम
न्यध्रेकिष्यथाः
न्यध्रेकिष्येथाम्
न्यध्रेकिष्यध्वम्
उत्तम
न्यध्रेकिष्ये
न्यध्रेकिष्यावहि
न्यध्रेकिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
न्यध्रेकिष्यत
न्यध्रेकिष्येताम्
न्यध्रेकिष्यन्त
मध्यम
न्यध्रेकिष्यथाः
न्यध्रेकिष्येथाम्
न्यध्रेकिष्यध्वम्
उत्तम
न्यध्रेकिष्ये
न्यध्रेकिष्यावहि
न्यध्रेकिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः