सम् + ग्रन्थ् धातुरूपाणि - ग्रथिँ कौटिल्ये - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सङ्ग्रन्थेत / संग्रन्थेत
सङ्ग्रन्थेयाताम् / संग्रन्थेयाताम्
सङ्ग्रन्थेरन् / संग्रन्थेरन्
मध्यम
सङ्ग्रन्थेथाः / संग्रन्थेथाः
सङ्ग्रन्थेयाथाम् / संग्रन्थेयाथाम्
सङ्ग्रन्थेध्वम् / संग्रन्थेध्वम्
उत्तम
सङ्ग्रन्थेय / संग्रन्थेय
सङ्ग्रन्थेवहि / संग्रन्थेवहि
सङ्ग्रन्थेमहि / संग्रन्थेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सङ्ग्रन्थ्येत / संग्रन्थ्येत
सङ्ग्रन्थ्येयाताम् / संग्रन्थ्येयाताम्
सङ्ग्रन्थ्येरन् / संग्रन्थ्येरन्
मध्यम
सङ्ग्रन्थ्येथाः / संग्रन्थ्येथाः
सङ्ग्रन्थ्येयाथाम् / संग्रन्थ्येयाथाम्
सङ्ग्रन्थ्येध्वम् / संग्रन्थ्येध्वम्
उत्तम
सङ्ग्रन्थ्येय / संग्रन्थ्येय
सङ्ग्रन्थ्येवहि / संग्रन्थ्येवहि
सङ्ग्रन्थ्येमहि / संग्रन्थ्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः