उप + ग्रन्थ् धातुरूपाणि - ग्रथिँ कौटिल्ये - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपग्रन्थेत
उपग्रन्थेयाताम्
उपग्रन्थेरन्
मध्यम
उपग्रन्थेथाः
उपग्रन्थेयाथाम्
उपग्रन्थेध्वम्
उत्तम
उपग्रन्थेय
उपग्रन्थेवहि
उपग्रन्थेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपग्रन्थ्येत
उपग्रन्थ्येयाताम्
उपग्रन्थ्येरन्
मध्यम
उपग्रन्थ्येथाः
उपग्रन्थ्येयाथाम्
उपग्रन्थ्येध्वम्
उत्तम
उपग्रन्थ्येय
उपग्रन्थ्येवहि
उपग्रन्थ्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः