अधि + ग्रन्थ् धातुरूपाणि - ग्रथिँ कौटिल्ये - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अधिग्रन्थेत
अधिग्रन्थेयाताम्
अधिग्रन्थेरन्
मध्यम
अधिग्रन्थेथाः
अधिग्रन्थेयाथाम्
अधिग्रन्थेध्वम्
उत्तम
अधिग्रन्थेय
अधिग्रन्थेवहि
अधिग्रन्थेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अधिग्रन्थ्येत
अधिग्रन्थ्येयाताम्
अधिग्रन्थ्येरन्
मध्यम
अधिग्रन्थ्येथाः
अधिग्रन्थ्येयाथाम्
अधिग्रन्थ्येध्वम्
उत्तम
अधिग्रन्थ्येय
अधिग्रन्थ्येवहि
अधिग्रन्थ्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः