परि + ग्रन्थ् धातुरूपाणि - ग्रथिँ कौटिल्ये - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
परिग्रन्थेत
परिग्रन्थेयाताम्
परिग्रन्थेरन्
मध्यम
परिग्रन्थेथाः
परिग्रन्थेयाथाम्
परिग्रन्थेध्वम्
उत्तम
परिग्रन्थेय
परिग्रन्थेवहि
परिग्रन्थेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
परिग्रन्थ्येत
परिग्रन्थ्येयाताम्
परिग्रन्थ्येरन्
मध्यम
परिग्रन्थ्येथाः
परिग्रन्थ्येयाथाम्
परिग्रन्थ्येध्वम्
उत्तम
परिग्रन्थ्येय
परिग्रन्थ्येवहि
परिग्रन्थ्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः