अति + ग्रन्थ् धातुरूपाणि - ग्रथिँ कौटिल्ये - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतिग्रन्थेत
अतिग्रन्थेयाताम्
अतिग्रन्थेरन्
मध्यम
अतिग्रन्थेथाः
अतिग्रन्थेयाथाम्
अतिग्रन्थेध्वम्
उत्तम
अतिग्रन्थेय
अतिग्रन्थेवहि
अतिग्रन्थेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतिग्रन्थ्येत
अतिग्रन्थ्येयाताम्
अतिग्रन्थ्येरन्
मध्यम
अतिग्रन्थ्येथाः
अतिग्रन्थ्येयाथाम्
अतिग्रन्थ्येध्वम्
उत्तम
अतिग्रन्थ्येय
अतिग्रन्थ्येवहि
अतिग्रन्थ्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः