अभि + ग्रन्थ् धातुरूपाणि - ग्रथिँ कौटिल्ये - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभिग्रन्थेत
अभिग्रन्थेयाताम्
अभिग्रन्थेरन्
मध्यम
अभिग्रन्थेथाः
अभिग्रन्थेयाथाम्
अभिग्रन्थेध्वम्
उत्तम
अभिग्रन्थेय
अभिग्रन्थेवहि
अभिग्रन्थेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभिग्रन्थ्येत
अभिग्रन्थ्येयाताम्
अभिग्रन्थ्येरन्
मध्यम
अभिग्रन्थ्येथाः
अभिग्रन्थ्येयाथाम्
अभिग्रन्थ्येध्वम्
उत्तम
अभिग्रन्थ्येय
अभिग्रन्थ्येवहि
अभिग्रन्थ्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः