दुस् + ग्रन्थ् धातुरूपाणि - ग्रथिँ कौटिल्ये - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुर्ग्रन्थेत
दुर्ग्रन्थेयाताम्
दुर्ग्रन्थेरन्
मध्यम
दुर्ग्रन्थेथाः
दुर्ग्रन्थेयाथाम्
दुर्ग्रन्थेध्वम्
उत्तम
दुर्ग्रन्थेय
दुर्ग्रन्थेवहि
दुर्ग्रन्थेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुर्ग्रन्थ्येत
दुर्ग्रन्थ्येयाताम्
दुर्ग्रन्थ्येरन्
मध्यम
दुर्ग्रन्थ्येथाः
दुर्ग्रन्थ्येयाथाम्
दुर्ग्रन्थ्येध्वम्
उत्तम
दुर्ग्रन्थ्येय
दुर्ग्रन्थ्येवहि
दुर्ग्रन्थ्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः