अप + ग्रन्थ् धातुरूपाणि - ग्रथिँ कौटिल्ये - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपग्रन्थेत
अपग्रन्थेयाताम्
अपग्रन्थेरन्
मध्यम
अपग्रन्थेथाः
अपग्रन्थेयाथाम्
अपग्रन्थेध्वम्
उत्तम
अपग्रन्थेय
अपग्रन्थेवहि
अपग्रन्थेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपग्रन्थ्येत
अपग्रन्थ्येयाताम्
अपग्रन्थ्येरन्
मध्यम
अपग्रन्थ्येथाः
अपग्रन्थ्येयाथाम्
अपग्रन्थ्येध्वम्
उत्तम
अपग्रन्थ्येय
अपग्रन्थ्येवहि
अपग्रन्थ्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः