तुत्थ + णिच् - तुत्थ - आवरणे चुरादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
तुत्थयति
तुत्थयते
तुत्थ्यते
तुत्थयाञ्चकार / तुत्थयांचकार / तुत्थयाम्बभूव / तुत्थयांबभूव / तुत्थयामास
तुत्थयाञ्चक्रे / तुत्थयांचक्रे / तुत्थयाम्बभूव / तुत्थयांबभूव / तुत्थयामास
तुत्थयाञ्चक्रे / तुत्थयांचक्रे / तुत्थयाम्बभूवे / तुत्थयांबभूवे / तुत्थयामाहे
तुत्थयिता
तुत्थयिता
तुत्थिता / तुत्थयिता
तुत्थयिष्यति
तुत्थयिष्यते
तुत्थिष्यते / तुत्थयिष्यते
तुत्थयतात् / तुत्थयताद् / तुत्थयतु
तुत्थयताम्
तुत्थ्यताम्
अतुत्थयत् / अतुत्थयद्
अतुत्थयत
अतुत्थ्यत
तुत्थयेत् / तुत्थयेद्
तुत्थयेत
तुत्थ्येत
तुत्थ्यात् / तुत्थ्याद्
तुत्थयिषीष्ट
तुत्थिषीष्ट / तुत्थयिषीष्ट
अतुतुत्थत् / अतुतुत्थद्
अतुतुत्थत
अतुत्थि
अतुत्थयिष्यत् / अतुत्थयिष्यद्
अतुत्थयिष्यत
अतुत्थिष्यत / अतुत्थयिष्यत
प्रथम  द्विवचनम्
तुत्थयतः
तुत्थयेते
तुत्थ्येते
तुत्थयाञ्चक्रतुः / तुत्थयांचक्रतुः / तुत्थयाम्बभूवतुः / तुत्थयांबभूवतुः / तुत्थयामासतुः
तुत्थयाञ्चक्राते / तुत्थयांचक्राते / तुत्थयाम्बभूवतुः / तुत्थयांबभूवतुः / तुत्थयामासतुः
तुत्थयाञ्चक्राते / तुत्थयांचक्राते / तुत्थयाम्बभूवाते / तुत्थयांबभूवाते / तुत्थयामासाते
तुत्थयितारौ
तुत्थयितारौ
तुत्थितारौ / तुत्थयितारौ
तुत्थयिष्यतः
तुत्थयिष्येते
तुत्थिष्येते / तुत्थयिष्येते
तुत्थयताम्
तुत्थयेताम्
तुत्थ्येताम्
अतुत्थयताम्
अतुत्थयेताम्
अतुत्थ्येताम्
तुत्थयेताम्
तुत्थयेयाताम्
तुत्थ्येयाताम्
तुत्थ्यास्ताम्
तुत्थयिषीयास्ताम्
तुत्थिषीयास्ताम् / तुत्थयिषीयास्ताम्
अतुतुत्थताम्
अतुतुत्थेताम्
अतुत्थिषाताम् / अतुत्थयिषाताम्
अतुत्थयिष्यताम्
अतुत्थयिष्येताम्
अतुत्थिष्येताम् / अतुत्थयिष्येताम्
प्रथम  बहुवचनम्
तुत्थयन्ति
तुत्थयन्ते
तुत्थ्यन्ते
तुत्थयाञ्चक्रुः / तुत्थयांचक्रुः / तुत्थयाम्बभूवुः / तुत्थयांबभूवुः / तुत्थयामासुः
तुत्थयाञ्चक्रिरे / तुत्थयांचक्रिरे / तुत्थयाम्बभूवुः / तुत्थयांबभूवुः / तुत्थयामासुः
तुत्थयाञ्चक्रिरे / तुत्थयांचक्रिरे / तुत्थयाम्बभूविरे / तुत्थयांबभूविरे / तुत्थयामासिरे
तुत्थयितारः
तुत्थयितारः
तुत्थितारः / तुत्थयितारः
तुत्थयिष्यन्ति
तुत्थयिष्यन्ते
तुत्थिष्यन्ते / तुत्थयिष्यन्ते
तुत्थयन्तु
तुत्थयन्ताम्
तुत्थ्यन्ताम्
अतुत्थयन्
अतुत्थयन्त
अतुत्थ्यन्त
तुत्थयेयुः
तुत्थयेरन्
तुत्थ्येरन्
तुत्थ्यासुः
तुत्थयिषीरन्
तुत्थिषीरन् / तुत्थयिषीरन्
अतुतुत्थन्
अतुतुत्थन्त
अतुत्थिषत / अतुत्थयिषत
अतुत्थयिष्यन्
अतुत्थयिष्यन्त
अतुत्थिष्यन्त / अतुत्थयिष्यन्त
मध्यम  एकवचनम्
तुत्थयसि
तुत्थयसे
तुत्थ्यसे
तुत्थयाञ्चकर्थ / तुत्थयांचकर्थ / तुत्थयाम्बभूविथ / तुत्थयांबभूविथ / तुत्थयामासिथ
तुत्थयाञ्चकृषे / तुत्थयांचकृषे / तुत्थयाम्बभूविथ / तुत्थयांबभूविथ / तुत्थयामासिथ
तुत्थयाञ्चकृषे / तुत्थयांचकृषे / तुत्थयाम्बभूविषे / तुत्थयांबभूविषे / तुत्थयामासिषे
तुत्थयितासि
तुत्थयितासे
तुत्थितासे / तुत्थयितासे
तुत्थयिष्यसि
तुत्थयिष्यसे
तुत्थिष्यसे / तुत्थयिष्यसे
तुत्थयतात् / तुत्थयताद् / तुत्थय
तुत्थयस्व
तुत्थ्यस्व
अतुत्थयः
अतुत्थयथाः
अतुत्थ्यथाः
तुत्थयेः
तुत्थयेथाः
तुत्थ्येथाः
तुत्थ्याः
तुत्थयिषीष्ठाः
तुत्थिषीष्ठाः / तुत्थयिषीष्ठाः
अतुतुत्थः
अतुतुत्थथाः
अतुत्थिष्ठाः / अतुत्थयिष्ठाः
अतुत्थयिष्यः
अतुत्थयिष्यथाः
अतुत्थिष्यथाः / अतुत्थयिष्यथाः
मध्यम  द्विवचनम्
तुत्थयथः
तुत्थयेथे
तुत्थ्येथे
तुत्थयाञ्चक्रथुः / तुत्थयांचक्रथुः / तुत्थयाम्बभूवथुः / तुत्थयांबभूवथुः / तुत्थयामासथुः
तुत्थयाञ्चक्राथे / तुत्थयांचक्राथे / तुत्थयाम्बभूवथुः / तुत्थयांबभूवथुः / तुत्थयामासथुः
तुत्थयाञ्चक्राथे / तुत्थयांचक्राथे / तुत्थयाम्बभूवाथे / तुत्थयांबभूवाथे / तुत्थयामासाथे
तुत्थयितास्थः
तुत्थयितासाथे
तुत्थितासाथे / तुत्थयितासाथे
तुत्थयिष्यथः
तुत्थयिष्येथे
तुत्थिष्येथे / तुत्थयिष्येथे
तुत्थयतम्
तुत्थयेथाम्
तुत्थ्येथाम्
अतुत्थयतम्
अतुत्थयेथाम्
अतुत्थ्येथाम्
तुत्थयेतम्
तुत्थयेयाथाम्
तुत्थ्येयाथाम्
तुत्थ्यास्तम्
तुत्थयिषीयास्थाम्
तुत्थिषीयास्थाम् / तुत्थयिषीयास्थाम्
अतुतुत्थतम्
अतुतुत्थेथाम्
अतुत्थिषाथाम् / अतुत्थयिषाथाम्
अतुत्थयिष्यतम्
अतुत्थयिष्येथाम्
अतुत्थिष्येथाम् / अतुत्थयिष्येथाम्
मध्यम  बहुवचनम्
तुत्थयथ
तुत्थयध्वे
तुत्थ्यध्वे
तुत्थयाञ्चक्र / तुत्थयांचक्र / तुत्थयाम्बभूव / तुत्थयांबभूव / तुत्थयामास
तुत्थयाञ्चकृढ्वे / तुत्थयांचकृढ्वे / तुत्थयाम्बभूव / तुत्थयांबभूव / तुत्थयामास
तुत्थयाञ्चकृढ्वे / तुत्थयांचकृढ्वे / तुत्थयाम्बभूविध्वे / तुत्थयांबभूविध्वे / तुत्थयाम्बभूविढ्वे / तुत्थयांबभूविढ्वे / तुत्थयामासिध्वे
तुत्थयितास्थ
तुत्थयिताध्वे
तुत्थिताध्वे / तुत्थयिताध्वे
तुत्थयिष्यथ
तुत्थयिष्यध्वे
तुत्थिष्यध्वे / तुत्थयिष्यध्वे
तुत्थयत
तुत्थयध्वम्
तुत्थ्यध्वम्
अतुत्थयत
अतुत्थयध्वम्
अतुत्थ्यध्वम्
तुत्थयेत
तुत्थयेध्वम्
तुत्थ्येध्वम्
तुत्थ्यास्त
तुत्थयिषीढ्वम् / तुत्थयिषीध्वम्
तुत्थिषीध्वम् / तुत्थयिषीढ्वम् / तुत्थयिषीध्वम्
अतुतुत्थत
अतुतुत्थध्वम्
अतुत्थिढ्वम् / अतुत्थयिढ्वम् / अतुत्थयिध्वम्
अतुत्थयिष्यत
अतुत्थयिष्यध्वम्
अतुत्थिष्यध्वम् / अतुत्थयिष्यध्वम्
उत्तम  एकवचनम्
तुत्थयामि
तुत्थये
तुत्थ्ये
तुत्थयाञ्चकर / तुत्थयांचकर / तुत्थयाञ्चकार / तुत्थयांचकार / तुत्थयाम्बभूव / तुत्थयांबभूव / तुत्थयामास
तुत्थयाञ्चक्रे / तुत्थयांचक्रे / तुत्थयाम्बभूव / तुत्थयांबभूव / तुत्थयामास
तुत्थयाञ्चक्रे / तुत्थयांचक्रे / तुत्थयाम्बभूवे / तुत्थयांबभूवे / तुत्थयामाहे
तुत्थयितास्मि
तुत्थयिताहे
तुत्थिताहे / तुत्थयिताहे
तुत्थयिष्यामि
तुत्थयिष्ये
तुत्थिष्ये / तुत्थयिष्ये
तुत्थयानि
तुत्थयै
तुत्थ्यै
अतुत्थयम्
अतुत्थये
अतुत्थ्ये
तुत्थयेयम्
तुत्थयेय
तुत्थ्येय
तुत्थ्यासम्
तुत्थयिषीय
तुत्थिषीय / तुत्थयिषीय
अतुतुत्थम्
अतुतुत्थे
अतुत्थिषि / अतुत्थयिषि
अतुत्थयिष्यम्
अतुत्थयिष्ये
अतुत्थिष्ये / अतुत्थयिष्ये
उत्तम  द्विवचनम्
तुत्थयावः
तुत्थयावहे
तुत्थ्यावहे
तुत्थयाञ्चकृव / तुत्थयांचकृव / तुत्थयाम्बभूविव / तुत्थयांबभूविव / तुत्थयामासिव
तुत्थयाञ्चकृवहे / तुत्थयांचकृवहे / तुत्थयाम्बभूविव / तुत्थयांबभूविव / तुत्थयामासिव
तुत्थयाञ्चकृवहे / तुत्थयांचकृवहे / तुत्थयाम्बभूविवहे / तुत्थयांबभूविवहे / तुत्थयामासिवहे
तुत्थयितास्वः
तुत्थयितास्वहे
तुत्थितास्वहे / तुत्थयितास्वहे
तुत्थयिष्यावः
तुत्थयिष्यावहे
तुत्थिष्यावहे / तुत्थयिष्यावहे
तुत्थयाव
तुत्थयावहै
तुत्थ्यावहै
अतुत्थयाव
अतुत्थयावहि
अतुत्थ्यावहि
तुत्थयेव
तुत्थयेवहि
तुत्थ्येवहि
तुत्थ्यास्व
तुत्थयिषीवहि
तुत्थिषीवहि / तुत्थयिषीवहि
अतुतुत्थाव
अतुतुत्थावहि
अतुत्थिष्वहि / अतुत्थयिष्वहि
अतुत्थयिष्याव
अतुत्थयिष्यावहि
अतुत्थिष्यावहि / अतुत्थयिष्यावहि
उत्तम  बहुवचनम्
तुत्थयामः
तुत्थयामहे
तुत्थ्यामहे
तुत्थयाञ्चकृम / तुत्थयांचकृम / तुत्थयाम्बभूविम / तुत्थयांबभूविम / तुत्थयामासिम
तुत्थयाञ्चकृमहे / तुत्थयांचकृमहे / तुत्थयाम्बभूविम / तुत्थयांबभूविम / तुत्थयामासिम
तुत्थयाञ्चकृमहे / तुत्थयांचकृमहे / तुत्थयाम्बभूविमहे / तुत्थयांबभूविमहे / तुत्थयामासिमहे
तुत्थयितास्मः
तुत्थयितास्महे
तुत्थितास्महे / तुत्थयितास्महे
तुत्थयिष्यामः
तुत्थयिष्यामहे
तुत्थिष्यामहे / तुत्थयिष्यामहे
तुत्थयाम
तुत्थयामहै
तुत्थ्यामहै
अतुत्थयाम
अतुत्थयामहि
अतुत्थ्यामहि
तुत्थयेम
तुत्थयेमहि
तुत्थ्येमहि
तुत्थ्यास्म
तुत्थयिषीमहि
तुत्थिषीमहि / तुत्थयिषीमहि
अतुतुत्थाम
अतुतुत्थामहि
अतुत्थिष्महि / अतुत्थयिष्महि
अतुत्थयिष्याम
अतुत्थयिष्यामहि
अतुत्थिष्यामहि / अतुत्थयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
तुत्थयाञ्चकार / तुत्थयांचकार / तुत्थयाम्बभूव / तुत्थयांबभूव / तुत्थयामास
तुत्थयाञ्चक्रे / तुत्थयांचक्रे / तुत्थयाम्बभूव / तुत्थयांबभूव / तुत्थयामास
तुत्थयाञ्चक्रे / तुत्थयांचक्रे / तुत्थयाम्बभूवे / तुत्थयांबभूवे / तुत्थयामाहे
तुत्थिता / तुत्थयिता
तुत्थिष्यते / तुत्थयिष्यते
तुत्थयतात् / तुत्थयताद् / तुत्थयतु
अतुत्थयत् / अतुत्थयद्
तुत्थ्यात् / तुत्थ्याद्
तुत्थिषीष्ट / तुत्थयिषीष्ट
अतुतुत्थत् / अतुतुत्थद्
अतुत्थयिष्यत् / अतुत्थयिष्यद्
अतुत्थिष्यत / अतुत्थयिष्यत
प्रथमा  द्विवचनम्
तुत्थयाञ्चक्रतुः / तुत्थयांचक्रतुः / तुत्थयाम्बभूवतुः / तुत्थयांबभूवतुः / तुत्थयामासतुः
तुत्थयाञ्चक्राते / तुत्थयांचक्राते / तुत्थयाम्बभूवतुः / तुत्थयांबभूवतुः / तुत्थयामासतुः
तुत्थयाञ्चक्राते / तुत्थयांचक्राते / तुत्थयाम्बभूवाते / तुत्थयांबभूवाते / तुत्थयामासाते
तुत्थितारौ / तुत्थयितारौ
तुत्थिष्येते / तुत्थयिष्येते
तुत्थिषीयास्ताम् / तुत्थयिषीयास्ताम्
अतुत्थिषाताम् / अतुत्थयिषाताम्
अतुत्थिष्येताम् / अतुत्थयिष्येताम्
प्रथमा  बहुवचनम्
तुत्थयाञ्चक्रुः / तुत्थयांचक्रुः / तुत्थयाम्बभूवुः / तुत्थयांबभूवुः / तुत्थयामासुः
तुत्थयाञ्चक्रिरे / तुत्थयांचक्रिरे / तुत्थयाम्बभूवुः / तुत्थयांबभूवुः / तुत्थयामासुः
तुत्थयाञ्चक्रिरे / तुत्थयांचक्रिरे / तुत्थयाम्बभूविरे / तुत्थयांबभूविरे / तुत्थयामासिरे
तुत्थितारः / तुत्थयितारः
तुत्थिष्यन्ते / तुत्थयिष्यन्ते
तुत्थिषीरन् / तुत्थयिषीरन्
अतुत्थिषत / अतुत्थयिषत
अतुत्थिष्यन्त / अतुत्थयिष्यन्त
मध्यम पुरुषः  एकवचनम्
तुत्थयाञ्चकर्थ / तुत्थयांचकर्थ / तुत्थयाम्बभूविथ / तुत्थयांबभूविथ / तुत्थयामासिथ
तुत्थयाञ्चकृषे / तुत्थयांचकृषे / तुत्थयाम्बभूविथ / तुत्थयांबभूविथ / तुत्थयामासिथ
तुत्थयाञ्चकृषे / तुत्थयांचकृषे / तुत्थयाम्बभूविषे / तुत्थयांबभूविषे / तुत्थयामासिषे
तुत्थितासे / तुत्थयितासे
तुत्थिष्यसे / तुत्थयिष्यसे
तुत्थयतात् / तुत्थयताद् / तुत्थय
तुत्थिषीष्ठाः / तुत्थयिषीष्ठाः
अतुत्थिष्ठाः / अतुत्थयिष्ठाः
अतुत्थिष्यथाः / अतुत्थयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
तुत्थयाञ्चक्रथुः / तुत्थयांचक्रथुः / तुत्थयाम्बभूवथुः / तुत्थयांबभूवथुः / तुत्थयामासथुः
तुत्थयाञ्चक्राथे / तुत्थयांचक्राथे / तुत्थयाम्बभूवथुः / तुत्थयांबभूवथुः / तुत्थयामासथुः
तुत्थयाञ्चक्राथे / तुत्थयांचक्राथे / तुत्थयाम्बभूवाथे / तुत्थयांबभूवाथे / तुत्थयामासाथे
तुत्थितासाथे / तुत्थयितासाथे
तुत्थिष्येथे / तुत्थयिष्येथे
तुत्थिषीयास्थाम् / तुत्थयिषीयास्थाम्
अतुत्थिषाथाम् / अतुत्थयिषाथाम्
अतुत्थिष्येथाम् / अतुत्थयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
तुत्थयाञ्चक्र / तुत्थयांचक्र / तुत्थयाम्बभूव / तुत्थयांबभूव / तुत्थयामास
तुत्थयाञ्चकृढ्वे / तुत्थयांचकृढ्वे / तुत्थयाम्बभूव / तुत्थयांबभूव / तुत्थयामास
तुत्थयाञ्चकृढ्वे / तुत्थयांचकृढ्वे / तुत्थयाम्बभूविध्वे / तुत्थयांबभूविध्वे / तुत्थयाम्बभूविढ्वे / तुत्थयांबभूविढ्वे / तुत्थयामासिध्वे
तुत्थिताध्वे / तुत्थयिताध्वे
तुत्थिष्यध्वे / तुत्थयिष्यध्वे
तुत्थयिषीढ्वम् / तुत्थयिषीध्वम्
तुत्थिषीध्वम् / तुत्थयिषीढ्वम् / तुत्थयिषीध्वम्
अतुत्थिढ्वम् / अतुत्थयिढ्वम् / अतुत्थयिध्वम्
अतुत्थिष्यध्वम् / अतुत्थयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
तुत्थयाञ्चकर / तुत्थयांचकर / तुत्थयाञ्चकार / तुत्थयांचकार / तुत्थयाम्बभूव / तुत्थयांबभूव / तुत्थयामास
तुत्थयाञ्चक्रे / तुत्थयांचक्रे / तुत्थयाम्बभूव / तुत्थयांबभूव / तुत्थयामास
तुत्थयाञ्चक्रे / तुत्थयांचक्रे / तुत्थयाम्बभूवे / तुत्थयांबभूवे / तुत्थयामाहे
तुत्थिताहे / तुत्थयिताहे
तुत्थिष्ये / तुत्थयिष्ये
अतुत्थिषि / अतुत्थयिषि
अतुत्थिष्ये / अतुत्थयिष्ये
उत्तम पुरुषः  द्विवचनम्
तुत्थयाञ्चकृव / तुत्थयांचकृव / तुत्थयाम्बभूविव / तुत्थयांबभूविव / तुत्थयामासिव
तुत्थयाञ्चकृवहे / तुत्थयांचकृवहे / तुत्थयाम्बभूविव / तुत्थयांबभूविव / तुत्थयामासिव
तुत्थयाञ्चकृवहे / तुत्थयांचकृवहे / तुत्थयाम्बभूविवहे / तुत्थयांबभूविवहे / तुत्थयामासिवहे
तुत्थितास्वहे / तुत्थयितास्वहे
तुत्थिष्यावहे / तुत्थयिष्यावहे
तुत्थिषीवहि / तुत्थयिषीवहि
अतुत्थिष्वहि / अतुत्थयिष्वहि
अतुत्थिष्यावहि / अतुत्थयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
तुत्थयाञ्चकृम / तुत्थयांचकृम / तुत्थयाम्बभूविम / तुत्थयांबभूविम / तुत्थयामासिम
तुत्थयाञ्चकृमहे / तुत्थयांचकृमहे / तुत्थयाम्बभूविम / तुत्थयांबभूविम / तुत्थयामासिम
तुत्थयाञ्चकृमहे / तुत्थयांचकृमहे / तुत्थयाम्बभूविमहे / तुत्थयांबभूविमहे / तुत्थयामासिमहे
तुत्थितास्महे / तुत्थयितास्महे
तुत्थिष्यामहे / तुत्थयिष्यामहे
तुत्थिषीमहि / तुत्थयिषीमहि
अतुत्थिष्महि / अतुत्थयिष्महि
अतुत्थिष्यामहि / अतुत्थयिष्यामहि