तुत्थ + णिच् धातुरूपाणि - तुत्थ आवरणे - चुरादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अतुतुत्थत् / अतुतुत्थद्
अतुतुत्थताम्
अतुतुत्थन्
मध्यम
अतुतुत्थः
अतुतुत्थतम्
अतुतुत्थत
उत्तम
अतुतुत्थम्
अतुतुत्थाव
अतुतुत्थाम