तुत्थ + णिच् धातुरूपाणि - तुत्थ आवरणे - चुरादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तुत्थयिता
तुत्थयितारौ
तुत्थयितारः
मध्यम
तुत्थयितासे
तुत्थयितासाथे
तुत्थयिताध्वे
उत्तम
तुत्थयिताहे
तुत्थयितास्वहे
तुत्थयितास्महे