तुत्थ + णिच् धातुरूपाणि - तुत्थ आवरणे - चुरादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तुत्थयाञ्चकार / तुत्थयांचकार / तुत्थयाम्बभूव / तुत्थयांबभूव / तुत्थयामास
तुत्थयाञ्चक्रतुः / तुत्थयांचक्रतुः / तुत्थयाम्बभूवतुः / तुत्थयांबभूवतुः / तुत्थयामासतुः
तुत्थयाञ्चक्रुः / तुत्थयांचक्रुः / तुत्थयाम्बभूवुः / तुत्थयांबभूवुः / तुत्थयामासुः
मध्यम
तुत्थयाञ्चकर्थ / तुत्थयांचकर्थ / तुत्थयाम्बभूविथ / तुत्थयांबभूविथ / तुत्थयामासिथ
तुत्थयाञ्चक्रथुः / तुत्थयांचक्रथुः / तुत्थयाम्बभूवथुः / तुत्थयांबभूवथुः / तुत्थयामासथुः
तुत्थयाञ्चक्र / तुत्थयांचक्र / तुत्थयाम्बभूव / तुत्थयांबभूव / तुत्थयामास
उत्तम
तुत्थयाञ्चकर / तुत्थयांचकर / तुत्थयाञ्चकार / तुत्थयांचकार / तुत्थयाम्बभूव / तुत्थयांबभूव / तुत्थयामास
तुत्थयाञ्चकृव / तुत्थयांचकृव / तुत्थयाम्बभूविव / तुत्थयांबभूविव / तुत्थयामासिव
तुत्थयाञ्चकृम / तुत्थयांचकृम / तुत्थयाम्बभूविम / तुत्थयांबभूविम / तुत्थयामासिम