तुत्थ + णिच् धातुरूपाणि - तुत्थ आवरणे - चुरादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तुत्थयिता
तुत्थयितारौ
तुत्थयितारः
मध्यम
तुत्थयितासि
तुत्थयितास्थः
तुत्थयितास्थ
उत्तम
तुत्थयितास्मि
तुत्थयितास्वः
तुत्थयितास्मः