तुत्थ + णिच् धातुरूपाणि - तुत्थ आवरणे - चुरादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तुत्थयेत् / तुत्थयेद्
तुत्थयेताम्
तुत्थयेयुः
मध्यम
तुत्थयेः
तुत्थयेतम्
तुत्थयेत
उत्तम
तुत्थयेयम्
तुत्थयेव
तुत्थयेम