तुत्थ + णिच् धातुरूपाणि - तुत्थ आवरणे - चुरादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तुत्थयाञ्चक्रे / तुत्थयांचक्रे / तुत्थयाम्बभूव / तुत्थयांबभूव / तुत्थयामास
तुत्थयाञ्चक्राते / तुत्थयांचक्राते / तुत्थयाम्बभूवतुः / तुत्थयांबभूवतुः / तुत्थयामासतुः
तुत्थयाञ्चक्रिरे / तुत्थयांचक्रिरे / तुत्थयाम्बभूवुः / तुत्थयांबभूवुः / तुत्थयामासुः
मध्यम
तुत्थयाञ्चकृषे / तुत्थयांचकृषे / तुत्थयाम्बभूविथ / तुत्थयांबभूविथ / तुत्थयामासिथ
तुत्थयाञ्चक्राथे / तुत्थयांचक्राथे / तुत्थयाम्बभूवथुः / तुत्थयांबभूवथुः / तुत्थयामासथुः
तुत्थयाञ्चकृढ्वे / तुत्थयांचकृढ्वे / तुत्थयाम्बभूव / तुत्थयांबभूव / तुत्थयामास
उत्तम
तुत्थयाञ्चक्रे / तुत्थयांचक्रे / तुत्थयाम्बभूव / तुत्थयांबभूव / तुत्थयामास
तुत्थयाञ्चकृवहे / तुत्थयांचकृवहे / तुत्थयाम्बभूविव / तुत्थयांबभूविव / तुत्थयामासिव
तुत्थयाञ्चकृमहे / तुत्थयांचकृमहे / तुत्थयाम्बभूविम / तुत्थयांबभूविम / तुत्थयामासिम