तुत्थ + णिच् धातुरूपाणि - तुत्थ आवरणे - चुरादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तुत्थयतात् / तुत्थयताद् / तुत्थयतु
तुत्थयताम्
तुत्थयन्तु
मध्यम
तुत्थयतात् / तुत्थयताद् / तुत्थय
तुत्थयतम्
तुत्थयत
उत्तम
तुत्थयानि
तुत्थयाव
तुत्थयाम