तुत्थ + णिच् धातुरूपाणि - तुत्थ आवरणे - चुरादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अतुत्थयत् / अतुत्थयद्
अतुत्थयताम्
अतुत्थयन्
मध्यम
अतुत्थयः
अतुत्थयतम्
अतुत्थयत
उत्तम
अतुत्थयम्
अतुत्थयाव
अतुत्थयाम