कृदन्तरूपाणि - सु + प्लक्ष् - प्लक्षँ च अदने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुप्लक्षणम्
अनीयर्
सुप्लक्षणीयः - सुप्लक्षणीया
ण्वुल्
सुप्लक्षकः - सुप्लक्षिका
तुमुँन्
सुप्लक्षितुम्
तव्य
सुप्लक्षितव्यः - सुप्लक्षितव्या
तृच्
सुप्लक्षिता - सुप्लक्षित्री
ल्यप्
सुप्लक्ष्य
क्तवतुँ
सुप्लक्षितवान् - सुप्लक्षितवती
क्त
सुप्लक्षितः - सुप्लक्षिता
शतृँ
सुप्लक्षन् - सुप्लक्षन्ती
शानच्
सुप्लक्षमाणः - सुप्लक्षमाणा
ण्यत्
सुप्लक्ष्यः - सुप्लक्ष्या
अच्
सुप्लक्षः - सुप्लक्षा
घञ्
सुप्लक्षः
सुप्लक्षा


सनादि प्रत्ययाः

उपसर्गाः