कृदन्तरूपाणि - परि + प्लक्ष् - प्लक्षँ च अदने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिप्लक्षणम्
अनीयर्
परिप्लक्षणीयः - परिप्लक्षणीया
ण्वुल्
परिप्लक्षकः - परिप्लक्षिका
तुमुँन्
परिप्लक्षितुम्
तव्य
परिप्लक्षितव्यः - परिप्लक्षितव्या
तृच्
परिप्लक्षिता - परिप्लक्षित्री
ल्यप्
परिप्लक्ष्य
क्तवतुँ
परिप्लक्षितवान् - परिप्लक्षितवती
क्त
परिप्लक्षितः - परिप्लक्षिता
शतृँ
परिप्लक्षन् - परिप्लक्षन्ती
शानच्
परिप्लक्षमाणः - परिप्लक्षमाणा
ण्यत्
परिप्लक्ष्यः - परिप्लक्ष्या
अच्
परिप्लक्षः - परिप्लक्षा
घञ्
परिप्लक्षः
परिप्लक्षा


सनादि प्रत्ययाः

उपसर्गाः