कृदन्तरूपाणि - सम् + प्लक्ष् - प्लक्षँ च अदने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्प्लक्षणम् / संप्लक्षणम्
अनीयर्
सम्प्लक्षणीयः / संप्लक्षणीयः - सम्प्लक्षणीया / संप्लक्षणीया
ण्वुल्
सम्प्लक्षकः / संप्लक्षकः - सम्प्लक्षिका / संप्लक्षिका
तुमुँन्
सम्प्लक्षितुम् / संप्लक्षितुम्
तव्य
सम्प्लक्षितव्यः / संप्लक्षितव्यः - सम्प्लक्षितव्या / संप्लक्षितव्या
तृच्
सम्प्लक्षिता / संप्लक्षिता - सम्प्लक्षित्री / संप्लक्षित्री
ल्यप्
सम्प्लक्ष्य / संप्लक्ष्य
क्तवतुँ
सम्प्लक्षितवान् / संप्लक्षितवान् - सम्प्लक्षितवती / संप्लक्षितवती
क्त
सम्प्लक्षितः / संप्लक्षितः - सम्प्लक्षिता / संप्लक्षिता
शतृँ
सम्प्लक्षन् / संप्लक्षन् - सम्प्लक्षन्ती / संप्लक्षन्ती
शानच्
सम्प्लक्षमाणः / संप्लक्षमाणः - सम्प्लक्षमाणा / संप्लक्षमाणा
ण्यत्
सम्प्लक्ष्यः / संप्लक्ष्यः - सम्प्लक्ष्या / संप्लक्ष्या
अच्
सम्प्लक्षः / संप्लक्षः - सम्प्लक्षा - संप्लक्षा
घञ्
सम्प्लक्षः / संप्लक्षः
सम्प्लक्षा / संप्लक्षा


सनादि प्रत्ययाः

उपसर्गाः