कृदन्तरूपाणि - दुस् + प्लक्ष् - प्लक्षँ च अदने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्प्लक्षणम्
अनीयर्
दुष्प्लक्षणीयः - दुष्प्लक्षणीया
ण्वुल्
दुष्प्लक्षकः - दुष्प्लक्षिका
तुमुँन्
दुष्प्लक्षितुम्
तव्य
दुष्प्लक्षितव्यः - दुष्प्लक्षितव्या
तृच्
दुष्प्लक्षिता - दुष्प्लक्षित्री
ल्यप्
दुष्प्लक्ष्य
क्तवतुँ
दुष्प्लक्षितवान् - दुष्प्लक्षितवती
क्त
दुष्प्लक्षितः - दुष्प्लक्षिता
शतृँ
दुष्प्लक्षन् - दुष्प्लक्षन्ती
शानच्
दुष्प्लक्षमाणः - दुष्प्लक्षमाणा
ण्यत्
दुष्प्लक्ष्यः - दुष्प्लक्ष्या
अच्
दुष्प्लक्षः - दुष्प्लक्षा
घञ्
दुष्प्लक्षः
दुष्प्लक्षा


सनादि प्रत्ययाः

उपसर्गाः