कृदन्तरूपाणि - वि + प्लक्ष् - प्लक्षँ च अदने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विप्लक्षणम्
अनीयर्
विप्लक्षणीयः - विप्लक्षणीया
ण्वुल्
विप्लक्षकः - विप्लक्षिका
तुमुँन्
विप्लक्षितुम्
तव्य
विप्लक्षितव्यः - विप्लक्षितव्या
तृच्
विप्लक्षिता - विप्लक्षित्री
ल्यप्
विप्लक्ष्य
क्तवतुँ
विप्लक्षितवान् - विप्लक्षितवती
क्त
विप्लक्षितः - विप्लक्षिता
शतृँ
विप्लक्षन् - विप्लक्षन्ती
शानच्
विप्लक्षमाणः - विप्लक्षमाणा
ण्यत्
विप्लक्ष्यः - विप्लक्ष्या
अच्
विप्लक्षः - विप्लक्षा
घञ्
विप्लक्षः
विप्लक्षा


सनादि प्रत्ययाः

उपसर्गाः