कृदन्तरूपाणि - परा + प्लक्ष् - प्लक्षँ च अदने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराप्लक्षणम्
अनीयर्
पराप्लक्षणीयः - पराप्लक्षणीया
ण्वुल्
पराप्लक्षकः - पराप्लक्षिका
तुमुँन्
पराप्लक्षितुम्
तव्य
पराप्लक्षितव्यः - पराप्लक्षितव्या
तृच्
पराप्लक्षिता - पराप्लक्षित्री
ल्यप्
पराप्लक्ष्य
क्तवतुँ
पराप्लक्षितवान् - पराप्लक्षितवती
क्त
पराप्लक्षितः - पराप्लक्षिता
शतृँ
पराप्लक्षन् - पराप्लक्षन्ती
शानच्
पराप्लक्षमाणः - पराप्लक्षमाणा
ण्यत्
पराप्लक्ष्यः - पराप्लक्ष्या
अच्
पराप्लक्षः - पराप्लक्षा
घञ्
पराप्लक्षः
पराप्लक्षा


सनादि प्रत्ययाः

उपसर्गाः