कृदन्तरूपाणि - नि + प्लक्ष् - प्लक्षँ च अदने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निप्लक्षणम्
अनीयर्
निप्लक्षणीयः - निप्लक्षणीया
ण्वुल्
निप्लक्षकः - निप्लक्षिका
तुमुँन्
निप्लक्षितुम्
तव्य
निप्लक्षितव्यः - निप्लक्षितव्या
तृच्
निप्लक्षिता - निप्लक्षित्री
ल्यप्
निप्लक्ष्य
क्तवतुँ
निप्लक्षितवान् - निप्लक्षितवती
क्त
निप्लक्षितः - निप्लक्षिता
शतृँ
निप्लक्षन् - निप्लक्षन्ती
शानच्
निप्लक्षमाणः - निप्लक्षमाणा
ण्यत्
निप्लक्ष्यः - निप्लक्ष्या
अच्
निप्लक्षः - निप्लक्षा
घञ्
निप्लक्षः
निप्लक्षा


सनादि प्रत्ययाः

उपसर्गाः