कृदन्तरूपाणि - अभि + प्लक्ष् - प्लक्षँ च अदने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिप्लक्षणम्
अनीयर्
अभिप्लक्षणीयः - अभिप्लक्षणीया
ण्वुल्
अभिप्लक्षकः - अभिप्लक्षिका
तुमुँन्
अभिप्लक्षितुम्
तव्य
अभिप्लक्षितव्यः - अभिप्लक्षितव्या
तृच्
अभिप्लक्षिता - अभिप्लक्षित्री
ल्यप्
अभिप्लक्ष्य
क्तवतुँ
अभिप्लक्षितवान् - अभिप्लक्षितवती
क्त
अभिप्लक्षितः - अभिप्लक्षिता
शतृँ
अभिप्लक्षन् - अभिप्लक्षन्ती
शानच्
अभिप्लक्षमाणः - अभिप्लक्षमाणा
ण्यत्
अभिप्लक्ष्यः - अभिप्लक्ष्या
अच्
अभिप्लक्षः - अभिप्लक्षा
घञ्
अभिप्लक्षः
अभिप्लक्षा


सनादि प्रत्ययाः

उपसर्गाः