कृदन्तरूपाणि - सु + कच् + यङ्लुक् - कचँ बन्धने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुचाकचनम्
अनीयर्
सुचाकचनीयः - सुचाकचनीया
ण्वुल्
सुचाकाचकः - सुचाकाचिका
तुमुँन्
सुचाकचितुम्
तव्य
सुचाकचितव्यः - सुचाकचितव्या
तृच्
सुचाकचिता - सुचाकचित्री
ल्यप्
सुचाकच्य
क्तवतुँ
सुचाकचितवान् - सुचाकचितवती
क्त
सुचाकचितः - सुचाकचिता
शतृँ
सुचाकचन् - सुचाकचती
ण्यत्
सुचाकाच्यः - सुचाकाच्या
अच्
सुचाकचः - सुचाकचा
घञ्
सुचाकाचः
सुचाकचा


सनादि प्रत्ययाः

उपसर्गाः