कृदन्तरूपाणि - प्रति + कच् + यङ्लुक् - कचँ बन्धने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिचाकचनम्
अनीयर्
प्रतिचाकचनीयः - प्रतिचाकचनीया
ण्वुल्
प्रतिचाकाचकः - प्रतिचाकाचिका
तुमुँन्
प्रतिचाकचितुम्
तव्य
प्रतिचाकचितव्यः - प्रतिचाकचितव्या
तृच्
प्रतिचाकचिता - प्रतिचाकचित्री
ल्यप्
प्रतिचाकच्य
क्तवतुँ
प्रतिचाकचितवान् - प्रतिचाकचितवती
क्त
प्रतिचाकचितः - प्रतिचाकचिता
शतृँ
प्रतिचाकचन् - प्रतिचाकचती
ण्यत्
प्रतिचाकाच्यः - प्रतिचाकाच्या
अच्
प्रतिचाकचः - प्रतिचाकचा
घञ्
प्रतिचाकाचः
प्रतिचाकचा


सनादि प्रत्ययाः

उपसर्गाः