कृदन्तरूपाणि - प्रति + कच् + णिच्+सन् - कचँ बन्धने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिचिकाचयिषणम्
अनीयर्
प्रतिचिकाचयिषणीयः - प्रतिचिकाचयिषणीया
ण्वुल्
प्रतिचिकाचयिषकः - प्रतिचिकाचयिषिका
तुमुँन्
प्रतिचिकाचयिषितुम्
तव्य
प्रतिचिकाचयिषितव्यः - प्रतिचिकाचयिषितव्या
तृच्
प्रतिचिकाचयिषिता - प्रतिचिकाचयिषित्री
ल्यप्
प्रतिचिकाचयिष्य
क्तवतुँ
प्रतिचिकाचयिषितवान् - प्रतिचिकाचयिषितवती
क्त
प्रतिचिकाचयिषितः - प्रतिचिकाचयिषिता
शतृँ
प्रतिचिकाचयिषन् - प्रतिचिकाचयिषन्ती
शानच्
प्रतिचिकाचयिषमाणः - प्रतिचिकाचयिषमाणा
यत्
प्रतिचिकाचयिष्यः - प्रतिचिकाचयिष्या
अच्
प्रतिचिकाचयिषः - प्रतिचिकाचयिषा
घञ्
प्रतिचिकाचयिषः
प्रतिचिकाचयिषा


सनादि प्रत्ययाः

उपसर्गाः