कृदन्तरूपाणि - प्रति + कच् + सन् - कचँ बन्धने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिचिकचिषणम्
अनीयर्
प्रतिचिकचिषणीयः - प्रतिचिकचिषणीया
ण्वुल्
प्रतिचिकचिषकः - प्रतिचिकचिषिका
तुमुँन्
प्रतिचिकचिषितुम्
तव्य
प्रतिचिकचिषितव्यः - प्रतिचिकचिषितव्या
तृच्
प्रतिचिकचिषिता - प्रतिचिकचिषित्री
ल्यप्
प्रतिचिकचिष्य
क्तवतुँ
प्रतिचिकचिषितवान् - प्रतिचिकचिषितवती
क्त
प्रतिचिकचिषितः - प्रतिचिकचिषिता
शानच्
प्रतिचिकचिषमाणः - प्रतिचिकचिषमाणा
यत्
प्रतिचिकचिष्यः - प्रतिचिकचिष्या
अच्
प्रतिचिकचिषः - प्रतिचिकचिषा
घञ्
प्रतिचिकचिषः
प्रतिचिकचिषा


सनादि प्रत्ययाः

उपसर्गाः