कृदन्तरूपाणि - प्रति + कच् + णिच् - कचँ बन्धने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिकाचनम्
अनीयर्
प्रतिकाचनीयः - प्रतिकाचनीया
ण्वुल्
प्रतिकाचकः - प्रतिकाचिका
तुमुँन्
प्रतिकाचयितुम्
तव्य
प्रतिकाचयितव्यः - प्रतिकाचयितव्या
तृच्
प्रतिकाचयिता - प्रतिकाचयित्री
ल्यप्
प्रतिकाच्य
क्तवतुँ
प्रतिकाचितवान् - प्रतिकाचितवती
क्त
प्रतिकाचितः - प्रतिकाचिता
शतृँ
प्रतिकाचयन् - प्रतिकाचयन्ती
शानच्
प्रतिकाचयमानः - प्रतिकाचयमाना
यत्
प्रतिकाच्यः - प्रतिकाच्या
अच्
प्रतिकाचः - प्रतिकाचा
युच्
प्रतिकाचना


सनादि प्रत्ययाः

उपसर्गाः