कृदन्तरूपाणि - सु + कच् + णिच् - कचँ बन्धने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुकाचनम्
अनीयर्
सुकाचनीयः - सुकाचनीया
ण्वुल्
सुकाचकः - सुकाचिका
तुमुँन्
सुकाचयितुम्
तव्य
सुकाचयितव्यः - सुकाचयितव्या
तृच्
सुकाचयिता - सुकाचयित्री
ल्यप्
सुकाच्य
क्तवतुँ
सुकाचितवान् - सुकाचितवती
क्त
सुकाचितः - सुकाचिता
शतृँ
सुकाचयन् - सुकाचयन्ती
शानच्
सुकाचयमानः - सुकाचयमाना
यत्
सुकाच्यः - सुकाच्या
अच्
सुकाचः - सुकाचा
युच्
सुकाचना


सनादि प्रत्ययाः

उपसर्गाः