कृदन्तरूपाणि - सु + कच् + णिच्+सन् - कचँ बन्धने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुचिकाचयिषणम्
अनीयर्
सुचिकाचयिषणीयः - सुचिकाचयिषणीया
ण्वुल्
सुचिकाचयिषकः - सुचिकाचयिषिका
तुमुँन्
सुचिकाचयिषितुम्
तव्य
सुचिकाचयिषितव्यः - सुचिकाचयिषितव्या
तृच्
सुचिकाचयिषिता - सुचिकाचयिषित्री
ल्यप्
सुचिकाचयिष्य
क्तवतुँ
सुचिकाचयिषितवान् - सुचिकाचयिषितवती
क्त
सुचिकाचयिषितः - सुचिकाचयिषिता
शतृँ
सुचिकाचयिषन् - सुचिकाचयिषन्ती
शानच्
सुचिकाचयिषमाणः - सुचिकाचयिषमाणा
यत्
सुचिकाचयिष्यः - सुचिकाचयिष्या
अच्
सुचिकाचयिषः - सुचिकाचयिषा
घञ्
सुचिकाचयिषः
सुचिकाचयिषा


सनादि प्रत्ययाः

उपसर्गाः