कृदन्तरूपाणि - सु + कच् + यङ् - कचँ बन्धने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुचाकचनम्
अनीयर्
सुचाकचनीयः - सुचाकचनीया
ण्वुल्
सुचाकचकः - सुचाकचिका
तुमुँन्
सुचाकचितुम्
तव्य
सुचाकचितव्यः - सुचाकचितव्या
तृच्
सुचाकचिता - सुचाकचित्री
ल्यप्
सुचाकच्य
क्तवतुँ
सुचाकचितवान् - सुचाकचितवती
क्त
सुचाकचितः - सुचाकचिता
शानच्
सुचाकच्यमानः - सुचाकच्यमाना
यत्
सुचाकच्यः - सुचाकच्या
घञ्
सुचाकचः
सुचाकचा


सनादि प्रत्ययाः

उपसर्गाः