कृदन्तरूपाणि - परा + कच् + यङ् - कचँ बन्धने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराचाकचनम्
अनीयर्
पराचाकचनीयः - पराचाकचनीया
ण्वुल्
पराचाकचकः - पराचाकचिका
तुमुँन्
पराचाकचितुम्
तव्य
पराचाकचितव्यः - पराचाकचितव्या
तृच्
पराचाकचिता - पराचाकचित्री
ल्यप्
पराचाकच्य
क्तवतुँ
पराचाकचितवान् - पराचाकचितवती
क्त
पराचाकचितः - पराचाकचिता
शानच्
पराचाकच्यमानः - पराचाकच्यमाना
यत्
पराचाकच्यः - पराचाकच्या
घञ्
पराचाकचः
पराचाकचा


सनादि प्रत्ययाः

उपसर्गाः