कृदन्तरूपाणि - परा + कच् + यङ्लुक् - कचँ बन्धने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराचाकचनम्
अनीयर्
पराचाकचनीयः - पराचाकचनीया
ण्वुल्
पराचाकाचकः - पराचाकाचिका
तुमुँन्
पराचाकचितुम्
तव्य
पराचाकचितव्यः - पराचाकचितव्या
तृच्
पराचाकचिता - पराचाकचित्री
ल्यप्
पराचाकच्य
क्तवतुँ
पराचाकचितवान् - पराचाकचितवती
क्त
पराचाकचितः - पराचाकचिता
शतृँ
पराचाकचन् - पराचाकचती
ण्यत्
पराचाकाच्यः - पराचाकाच्या
अच्
पराचाकचः - पराचाकचा
घञ्
पराचाकाचः
पराचाकचा


सनादि प्रत्ययाः

उपसर्गाः