कृदन्तरूपाणि - परा + कच् + णिच् - कचँ बन्धने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराकाचनम्
अनीयर्
पराकाचनीयः - पराकाचनीया
ण्वुल्
पराकाचकः - पराकाचिका
तुमुँन्
पराकाचयितुम्
तव्य
पराकाचयितव्यः - पराकाचयितव्या
तृच्
पराकाचयिता - पराकाचयित्री
ल्यप्
पराकाच्य
क्तवतुँ
पराकाचितवान् - पराकाचितवती
क्त
पराकाचितः - पराकाचिता
शतृँ
पराकाचयन् - पराकाचयन्ती
शानच्
पराकाचयमानः - पराकाचयमाना
यत्
पराकाच्यः - पराकाच्या
अच्
पराकाचः - पराकाचा
युच्
पराकाचना


सनादि प्रत्ययाः

उपसर्गाः